Declension table of ?apārtha

Deva

MasculineSingularDualPlural
Nominativeapārthaḥ apārthau apārthāḥ
Vocativeapārtha apārthau apārthāḥ
Accusativeapārtham apārthau apārthān
Instrumentalapārthena apārthābhyām apārthaiḥ apārthebhiḥ
Dativeapārthāya apārthābhyām apārthebhyaḥ
Ablativeapārthāt apārthābhyām apārthebhyaḥ
Genitiveapārthasya apārthayoḥ apārthānām
Locativeapārthe apārthayoḥ apārtheṣu

Compound apārtha -

Adverb -apārtham -apārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria