Declension table of ?apārjita

Deva

NeuterSingularDualPlural
Nominativeapārjitam apārjite apārjitāni
Vocativeapārjita apārjite apārjitāni
Accusativeapārjitam apārjite apārjitāni
Instrumentalapārjitena apārjitābhyām apārjitaiḥ
Dativeapārjitāya apārjitābhyām apārjitebhyaḥ
Ablativeapārjitāt apārjitābhyām apārjitebhyaḥ
Genitiveapārjitasya apārjitayoḥ apārjitānām
Locativeapārjite apārjitayoḥ apārjiteṣu

Compound apārjita -

Adverb -apārjitam -apārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria