Declension table of ?apārayat

Deva

MasculineSingularDualPlural
Nominativeapārayan apārayantau apārayantaḥ
Vocativeapārayan apārayantau apārayantaḥ
Accusativeapārayantam apārayantau apārayataḥ
Instrumentalapārayatā apārayadbhyām apārayadbhiḥ
Dativeapārayate apārayadbhyām apārayadbhyaḥ
Ablativeapārayataḥ apārayadbhyām apārayadbhyaḥ
Genitiveapārayataḥ apārayatoḥ apārayatām
Locativeapārayati apārayatoḥ apārayatsu

Compound apārayat -

Adverb -apārayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria