Declension table of ?apārapārā

Deva

FeminineSingularDualPlural
Nominativeapārapārā apārapāre apārapārāḥ
Vocativeapārapāre apārapāre apārapārāḥ
Accusativeapārapārām apārapāre apārapārāḥ
Instrumentalapārapārayā apārapārābhyām apārapārābhiḥ
Dativeapārapārāyai apārapārābhyām apārapārābhyaḥ
Ablativeapārapārāyāḥ apārapārābhyām apārapārābhyaḥ
Genitiveapārapārāyāḥ apārapārayoḥ apārapārāṇām
Locativeapārapārāyām apārapārayoḥ apārapārāsu

Adverb -apārapāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria