Declension table of ?apārapāra

Deva

NeuterSingularDualPlural
Nominativeapārapāram apārapāre apārapārāṇi
Vocativeapārapāra apārapāre apārapārāṇi
Accusativeapārapāram apārapāre apārapārāṇi
Instrumentalapārapāreṇa apārapārābhyām apārapāraiḥ
Dativeapārapārāya apārapārābhyām apārapārebhyaḥ
Ablativeapārapārāt apārapārābhyām apārapārebhyaḥ
Genitiveapārapārasya apārapārayoḥ apārapārāṇām
Locativeapārapāre apārapārayoḥ apārapāreṣu

Compound apārapāra -

Adverb -apārapāram -apārapārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria