Declension table of apāramārthika

Deva

NeuterSingularDualPlural
Nominativeapāramārthikam apāramārthike apāramārthikāni
Vocativeapāramārthika apāramārthike apāramārthikāni
Accusativeapāramārthikam apāramārthike apāramārthikāni
Instrumentalapāramārthikena apāramārthikābhyām apāramārthikaiḥ
Dativeapāramārthikāya apāramārthikābhyām apāramārthikebhyaḥ
Ablativeapāramārthikāt apāramārthikābhyām apāramārthikebhyaḥ
Genitiveapāramārthikasya apāramārthikayoḥ apāramārthikānām
Locativeapāramārthike apāramārthikayoḥ apāramārthikeṣu

Compound apāramārthika -

Adverb -apāramārthikam -apāramārthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria