Declension table of apāramārthika

Deva

MasculineSingularDualPlural
Nominativeapāramārthikaḥ apāramārthikau apāramārthikāḥ
Vocativeapāramārthika apāramārthikau apāramārthikāḥ
Accusativeapāramārthikam apāramārthikau apāramārthikān
Instrumentalapāramārthikena apāramārthikābhyām apāramārthikaiḥ apāramārthikebhiḥ
Dativeapāramārthikāya apāramārthikābhyām apāramārthikebhyaḥ
Ablativeapāramārthikāt apāramārthikābhyām apāramārthikebhyaḥ
Genitiveapāramārthikasya apāramārthikayoḥ apāramārthikānām
Locativeapāramārthike apāramārthikayoḥ apāramārthikeṣu

Compound apāramārthika -

Adverb -apāramārthikam -apāramārthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria