Declension table of ?apāraṇīyā

Deva

FeminineSingularDualPlural
Nominativeapāraṇīyā apāraṇīye apāraṇīyāḥ
Vocativeapāraṇīye apāraṇīye apāraṇīyāḥ
Accusativeapāraṇīyām apāraṇīye apāraṇīyāḥ
Instrumentalapāraṇīyayā apāraṇīyābhyām apāraṇīyābhiḥ
Dativeapāraṇīyāyai apāraṇīyābhyām apāraṇīyābhyaḥ
Ablativeapāraṇīyāyāḥ apāraṇīyābhyām apāraṇīyābhyaḥ
Genitiveapāraṇīyāyāḥ apāraṇīyayoḥ apāraṇīyānām
Locativeapāraṇīyāyām apāraṇīyayoḥ apāraṇīyāsu

Adverb -apāraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria