Declension table of ?apāraṇīya

Deva

NeuterSingularDualPlural
Nominativeapāraṇīyam apāraṇīye apāraṇīyāni
Vocativeapāraṇīya apāraṇīye apāraṇīyāni
Accusativeapāraṇīyam apāraṇīye apāraṇīyāni
Instrumentalapāraṇīyena apāraṇīyābhyām apāraṇīyaiḥ
Dativeapāraṇīyāya apāraṇīyābhyām apāraṇīyebhyaḥ
Ablativeapāraṇīyāt apāraṇīyābhyām apāraṇīyebhyaḥ
Genitiveapāraṇīyasya apāraṇīyayoḥ apāraṇīyānām
Locativeapāraṇīye apāraṇīyayoḥ apāraṇīyeṣu

Compound apāraṇīya -

Adverb -apāraṇīyam -apāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria