Declension table of apāra

Deva

NeuterSingularDualPlural
Nominativeapāram apāre apārāṇi
Vocativeapāra apāre apārāṇi
Accusativeapāram apāre apārāṇi
Instrumentalapāreṇa apārābhyām apāraiḥ
Dativeapārāya apārābhyām apārebhyaḥ
Ablativeapārāt apārābhyām apārebhyaḥ
Genitiveapārasya apārayoḥ apārāṇām
Locativeapāre apārayoḥ apāreṣu

Compound apāra -

Adverb -apāram -apārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria