Declension table of apāra

Deva

MasculineSingularDualPlural
Nominativeapāraḥ apārau apārāḥ
Vocativeapāra apārau apārāḥ
Accusativeapāram apārau apārān
Instrumentalapāreṇa apārābhyām apāraiḥ apārebhiḥ
Dativeapārāya apārābhyām apārebhyaḥ
Ablativeapārāt apārābhyām apārebhyaḥ
Genitiveapārasya apārayoḥ apārāṇām
Locativeapāre apārayoḥ apāreṣu

Compound apāra -

Adverb -apāram -apārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria