Declension table of ?apārṇa

Deva

NeuterSingularDualPlural
Nominativeapārṇam apārṇe apārṇāni
Vocativeapārṇa apārṇe apārṇāni
Accusativeapārṇam apārṇe apārṇāni
Instrumentalapārṇena apārṇābhyām apārṇaiḥ
Dativeapārṇāya apārṇābhyām apārṇebhyaḥ
Ablativeapārṇāt apārṇābhyām apārṇebhyaḥ
Genitiveapārṇasya apārṇayoḥ apārṇānām
Locativeapārṇe apārṇayoḥ apārṇeṣu

Compound apārṇa -

Adverb -apārṇam -apārṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria