Declension table of ?apārṇa

Deva

MasculineSingularDualPlural
Nominativeapārṇaḥ apārṇau apārṇāḥ
Vocativeapārṇa apārṇau apārṇāḥ
Accusativeapārṇam apārṇau apārṇān
Instrumentalapārṇena apārṇābhyām apārṇaiḥ apārṇebhiḥ
Dativeapārṇāya apārṇābhyām apārṇebhyaḥ
Ablativeapārṇāt apārṇābhyām apārṇebhyaḥ
Genitiveapārṇasya apārṇayoḥ apārṇānām
Locativeapārṇe apārṇayoḥ apārṇeṣu

Compound apārṇa -

Adverb -apārṇam -apārṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria