Declension table of ?apāpaviddhā

Deva

FeminineSingularDualPlural
Nominativeapāpaviddhā apāpaviddhe apāpaviddhāḥ
Vocativeapāpaviddhe apāpaviddhe apāpaviddhāḥ
Accusativeapāpaviddhām apāpaviddhe apāpaviddhāḥ
Instrumentalapāpaviddhayā apāpaviddhābhyām apāpaviddhābhiḥ
Dativeapāpaviddhāyai apāpaviddhābhyām apāpaviddhābhyaḥ
Ablativeapāpaviddhāyāḥ apāpaviddhābhyām apāpaviddhābhyaḥ
Genitiveapāpaviddhāyāḥ apāpaviddhayoḥ apāpaviddhānām
Locativeapāpaviddhāyām apāpaviddhayoḥ apāpaviddhāsu

Adverb -apāpaviddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria