Declension table of ?apāpaviddha

Deva

NeuterSingularDualPlural
Nominativeapāpaviddham apāpaviddhe apāpaviddhāni
Vocativeapāpaviddha apāpaviddhe apāpaviddhāni
Accusativeapāpaviddham apāpaviddhe apāpaviddhāni
Instrumentalapāpaviddhena apāpaviddhābhyām apāpaviddhaiḥ
Dativeapāpaviddhāya apāpaviddhābhyām apāpaviddhebhyaḥ
Ablativeapāpaviddhāt apāpaviddhābhyām apāpaviddhebhyaḥ
Genitiveapāpaviddhasya apāpaviddhayoḥ apāpaviddhānām
Locativeapāpaviddhe apāpaviddhayoḥ apāpaviddheṣu

Compound apāpaviddha -

Adverb -apāpaviddham -apāpaviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria