Declension table of ?apāpaviddha

Deva

MasculineSingularDualPlural
Nominativeapāpaviddhaḥ apāpaviddhau apāpaviddhāḥ
Vocativeapāpaviddha apāpaviddhau apāpaviddhāḥ
Accusativeapāpaviddham apāpaviddhau apāpaviddhān
Instrumentalapāpaviddhena apāpaviddhābhyām apāpaviddhaiḥ apāpaviddhebhiḥ
Dativeapāpaviddhāya apāpaviddhābhyām apāpaviddhebhyaḥ
Ablativeapāpaviddhāt apāpaviddhābhyām apāpaviddhebhyaḥ
Genitiveapāpaviddhasya apāpaviddhayoḥ apāpaviddhānām
Locativeapāpaviddhe apāpaviddhayoḥ apāpaviddheṣu

Compound apāpaviddha -

Adverb -apāpaviddham -apāpaviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria