Declension table of ?apāpakāśinī

Deva

FeminineSingularDualPlural
Nominativeapāpakāśinī apāpakāśinyau apāpakāśinyaḥ
Vocativeapāpakāśini apāpakāśinyau apāpakāśinyaḥ
Accusativeapāpakāśinīm apāpakāśinyau apāpakāśinīḥ
Instrumentalapāpakāśinyā apāpakāśinībhyām apāpakāśinībhiḥ
Dativeapāpakāśinyai apāpakāśinībhyām apāpakāśinībhyaḥ
Ablativeapāpakāśinyāḥ apāpakāśinībhyām apāpakāśinībhyaḥ
Genitiveapāpakāśinyāḥ apāpakāśinyoḥ apāpakāśinīnām
Locativeapāpakāśinyām apāpakāśinyoḥ apāpakāśinīṣu

Compound apāpakāśini - apāpakāśinī -

Adverb -apāpakāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria