Declension table of ?apāpakṛt

Deva

MasculineSingularDualPlural
Nominativeapāpakṛt apāpakṛtau apāpakṛtaḥ
Vocativeapāpakṛt apāpakṛtau apāpakṛtaḥ
Accusativeapāpakṛtam apāpakṛtau apāpakṛtaḥ
Instrumentalapāpakṛtā apāpakṛdbhyām apāpakṛdbhiḥ
Dativeapāpakṛte apāpakṛdbhyām apāpakṛdbhyaḥ
Ablativeapāpakṛtaḥ apāpakṛdbhyām apāpakṛdbhyaḥ
Genitiveapāpakṛtaḥ apāpakṛtoḥ apāpakṛtām
Locativeapāpakṛti apāpakṛtoḥ apāpakṛtsu

Compound apāpakṛt -

Adverb -apāpakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria