Declension table of ?apāpadā

Deva

FeminineSingularDualPlural
Nominativeapāpadā apāpade apāpadāḥ
Vocativeapāpade apāpade apāpadāḥ
Accusativeapāpadām apāpade apāpadāḥ
Instrumentalapāpadayā apāpadābhyām apāpadābhiḥ
Dativeapāpadāyai apāpadābhyām apāpadābhyaḥ
Ablativeapāpadāyāḥ apāpadābhyām apāpadābhyaḥ
Genitiveapāpadāyāḥ apāpadayoḥ apāpadānām
Locativeapāpadāyām apāpadayoḥ apāpadāsu

Adverb -apāpadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria