Declension table of ?apāpada

Deva

NeuterSingularDualPlural
Nominativeapāpadam apāpade apāpadāni
Vocativeapāpada apāpade apāpadāni
Accusativeapāpadam apāpade apāpadāni
Instrumentalapāpadena apāpadābhyām apāpadaiḥ
Dativeapāpadāya apāpadābhyām apāpadebhyaḥ
Ablativeapāpadāt apāpadābhyām apāpadebhyaḥ
Genitiveapāpadasya apāpadayoḥ apāpadānām
Locativeapāpade apāpadayoḥ apāpadeṣu

Compound apāpada -

Adverb -apāpadam -apāpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria