Declension table of ?apāpada

Deva

MasculineSingularDualPlural
Nominativeapāpadaḥ apāpadau apāpadāḥ
Vocativeapāpada apāpadau apāpadāḥ
Accusativeapāpadam apāpadau apāpadān
Instrumentalapāpadena apāpadābhyām apāpadaiḥ apāpadebhiḥ
Dativeapāpadāya apāpadābhyām apāpadebhyaḥ
Ablativeapāpadāt apāpadābhyām apāpadebhyaḥ
Genitiveapāpadasya apāpadayoḥ apāpadānām
Locativeapāpade apāpadayoḥ apāpadeṣu

Compound apāpada -

Adverb -apāpadam -apāpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria