Declension table of ?apāpad

Deva

NeuterSingularDualPlural
Nominativeapāpāt apāpādī apāpādaḥ
Vocativeapāpāt apāpādī apāpādaḥ
Accusativeapāpādam apāpādī apāpādaḥ
Instrumentalapāpadā apāpādbhyām apāpādbhiḥ
Dativeapāpade apāpādbhyām apāpādbhyaḥ
Ablativeapāpadaḥ apāpādbhyām apāpādbhyaḥ
Genitiveapāpadaḥ apāpādoḥ apāpādām
Locativeapāpadi apāpādoḥ apāpātsu

Compound apāpat -

Adverb -apāpat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria