Declension table of apāpa

Deva

MasculineSingularDualPlural
Nominativeapāpaḥ apāpau apāpāḥ
Vocativeapāpa apāpau apāpāḥ
Accusativeapāpam apāpau apāpān
Instrumentalapāpena apāpābhyām apāpaiḥ apāpebhiḥ
Dativeapāpāya apāpābhyām apāpebhyaḥ
Ablativeapāpāt apāpābhyām apāpebhyaḥ
Genitiveapāpasya apāpayoḥ apāpānām
Locativeapāpe apāpayoḥ apāpeṣu

Compound apāpa -

Adverb -apāpam -apāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria