Declension table of ?apānika

Deva

MasculineSingularDualPlural
Nominativeapānikaḥ apānikau apānikāḥ
Vocativeapānika apānikau apānikāḥ
Accusativeapānikam apānikau apānikān
Instrumentalapānikena apānikābhyām apānikaiḥ apānikebhiḥ
Dativeapānikāya apānikābhyām apānikebhyaḥ
Ablativeapānikāt apānikābhyām apānikebhyaḥ
Genitiveapānikasya apānikayoḥ apānikānām
Locativeapānike apānikayoḥ apānikeṣu

Compound apānika -

Adverb -apānikam -apānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria