Declension table of ?apānapavana

Deva

MasculineSingularDualPlural
Nominativeapānapavanaḥ apānapavanau apānapavanāḥ
Vocativeapānapavana apānapavanau apānapavanāḥ
Accusativeapānapavanam apānapavanau apānapavanān
Instrumentalapānapavanena apānapavanābhyām apānapavanaiḥ apānapavanebhiḥ
Dativeapānapavanāya apānapavanābhyām apānapavanebhyaḥ
Ablativeapānapavanāt apānapavanābhyām apānapavanebhyaḥ
Genitiveapānapavanasya apānapavanayoḥ apānapavanānām
Locativeapānapavane apānapavanayoḥ apānapavaneṣu

Compound apānapavana -

Adverb -apānapavanam -apānapavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria