Declension table of ?apānapā

Deva

MasculineSingularDualPlural
Nominativeapānapāḥ apānapau apānapāḥ
Vocativeapānapāḥ apānapau apānapāḥ
Accusativeapānapām apānapau apānapāḥ apānapaḥ
Instrumentalapānapā apānapābhyām apānapābhiḥ
Dativeapānape apānapābhyām apānapābhyaḥ
Ablativeapānapaḥ apānapābhyām apānapābhyaḥ
Genitiveapānapaḥ apānapoḥ apānapām apānapanām
Locativeapānapi apānapoḥ apānapāsu

Compound apānapā -

Adverb -apānapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria