Declension table of ?apānadṛh

Deva

NeuterSingularDualPlural
Nominativeapānadhṛṭ apānadṛhī apānadṛṃhi
Vocativeapānadhṛṭ apānadṛhī apānadṛṃhi
Accusativeapānadhṛṭ apānadṛhī apānadṛṃhi
Instrumentalapānadṛhā apānadhṛḍbhyām apānadhṛḍbhiḥ
Dativeapānadṛhe apānadhṛḍbhyām apānadhṛḍbhyaḥ
Ablativeapānadṛhaḥ apānadhṛḍbhyām apānadhṛḍbhyaḥ
Genitiveapānadṛhaḥ apānadṛhoḥ apānadṛhām
Locativeapānadṛhi apānadṛhoḥ apānadhṛṭsu

Compound apānadhṛṭ -

Adverb -apānadhṛṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria