Declension table of ?apānṛta

Deva

NeuterSingularDualPlural
Nominativeapānṛtam apānṛte apānṛtāni
Vocativeapānṛta apānṛte apānṛtāni
Accusativeapānṛtam apānṛte apānṛtāni
Instrumentalapānṛtena apānṛtābhyām apānṛtaiḥ
Dativeapānṛtāya apānṛtābhyām apānṛtebhyaḥ
Ablativeapānṛtāt apānṛtābhyām apānṛtebhyaḥ
Genitiveapānṛtasya apānṛtayoḥ apānṛtānām
Locativeapānṛte apānṛtayoḥ apānṛteṣu

Compound apānṛta -

Adverb -apānṛtam -apānṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria