Declension table of ?apāmpittaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apāmpittam | apāmpitte | apāmpittāni |
Vocative | apāmpitta | apāmpitte | apāmpittāni |
Accusative | apāmpittam | apāmpitte | apāmpittāni |
Instrumental | apāmpittena | apāmpittābhyām | apāmpittaiḥ |
Dative | apāmpittāya | apāmpittābhyām | apāmpittebhyaḥ |
Ablative | apāmpittāt | apāmpittābhyām | apāmpittebhyaḥ |
Genitive | apāmpittasya | apāmpittayoḥ | apāmpittānām |
Locative | apāmpitte | apāmpittayoḥ | apāmpitteṣu |