Declension table of ?apāmpati

Deva

MasculineSingularDualPlural
Nominativeapāmpatiḥ apāmpatī apāmpatayaḥ
Vocativeapāmpate apāmpatī apāmpatayaḥ
Accusativeapāmpatim apāmpatī apāmpatīn
Instrumentalapāmpatinā apāmpatibhyām apāmpatibhiḥ
Dativeapāmpataye apāmpatibhyām apāmpatibhyaḥ
Ablativeapāmpateḥ apāmpatibhyām apāmpatibhyaḥ
Genitiveapāmpateḥ apāmpatyoḥ apāmpatīnām
Locativeapāmpatau apāmpatyoḥ apāmpatiṣu

Compound apāmpati -

Adverb -apāmpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria