Declension table of ?apāmitya

Deva

NeuterSingularDualPlural
Nominativeapāmityam apāmitye apāmityāni
Vocativeapāmitya apāmitye apāmityāni
Accusativeapāmityam apāmitye apāmityāni
Instrumentalapāmityena apāmityābhyām apāmityaiḥ
Dativeapāmityāya apāmityābhyām apāmityebhyaḥ
Ablativeapāmityāt apāmityābhyām apāmityebhyaḥ
Genitiveapāmityasya apāmityayoḥ apāmityānām
Locativeapāmitye apāmityayoḥ apāmityeṣu

Compound apāmitya -

Adverb -apāmityam -apāmityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria