Declension table of ?apāmārjanastotra

Deva

NeuterSingularDualPlural
Nominativeapāmārjanastotram apāmārjanastotre apāmārjanastotrāṇi
Vocativeapāmārjanastotra apāmārjanastotre apāmārjanastotrāṇi
Accusativeapāmārjanastotram apāmārjanastotre apāmārjanastotrāṇi
Instrumentalapāmārjanastotreṇa apāmārjanastotrābhyām apāmārjanastotraiḥ
Dativeapāmārjanastotrāya apāmārjanastotrābhyām apāmārjanastotrebhyaḥ
Ablativeapāmārjanastotrāt apāmārjanastotrābhyām apāmārjanastotrebhyaḥ
Genitiveapāmārjanastotrasya apāmārjanastotrayoḥ apāmārjanastotrāṇām
Locativeapāmārjanastotre apāmārjanastotrayoḥ apāmārjanastotreṣu

Compound apāmārjanastotra -

Adverb -apāmārjanastotram -apāmārjanastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria