Declension table of ?apāmambhaviṣṇu

Deva

NeuterSingularDualPlural
Nominativeapāmambhaviṣṇu apāmambhaviṣṇunī apāmambhaviṣṇūni
Vocativeapāmambhaviṣṇu apāmambhaviṣṇunī apāmambhaviṣṇūni
Accusativeapāmambhaviṣṇu apāmambhaviṣṇunī apāmambhaviṣṇūni
Instrumentalapāmambhaviṣṇunā apāmambhaviṣṇubhyām apāmambhaviṣṇubhiḥ
Dativeapāmambhaviṣṇune apāmambhaviṣṇubhyām apāmambhaviṣṇubhyaḥ
Ablativeapāmambhaviṣṇunaḥ apāmambhaviṣṇubhyām apāmambhaviṣṇubhyaḥ
Genitiveapāmambhaviṣṇunaḥ apāmambhaviṣṇunoḥ apāmambhaviṣṇūnām
Locativeapāmambhaviṣṇuni apāmambhaviṣṇunoḥ apāmambhaviṣṇuṣu

Compound apāmambhaviṣṇu -

Adverb -apāmambhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria