Declension table of ?apāmambhaviṣṇu

Deva

MasculineSingularDualPlural
Nominativeapāmambhaviṣṇuḥ apāmambhaviṣṇū apāmambhaviṣṇavaḥ
Vocativeapāmambhaviṣṇo apāmambhaviṣṇū apāmambhaviṣṇavaḥ
Accusativeapāmambhaviṣṇum apāmambhaviṣṇū apāmambhaviṣṇūn
Instrumentalapāmambhaviṣṇunā apāmambhaviṣṇubhyām apāmambhaviṣṇubhiḥ
Dativeapāmambhaviṣṇave apāmambhaviṣṇubhyām apāmambhaviṣṇubhyaḥ
Ablativeapāmambhaviṣṇoḥ apāmambhaviṣṇubhyām apāmambhaviṣṇubhyaḥ
Genitiveapāmambhaviṣṇoḥ apāmambhaviṣṇvoḥ apāmambhaviṣṇūnām
Locativeapāmambhaviṣṇau apāmambhaviṣṇvoḥ apāmambhaviṣṇuṣu

Compound apāmambhaviṣṇu -

Adverb -apāmambhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria