Declension table of ?apālu

Deva

MasculineSingularDualPlural
Nominativeapāluḥ apālū apālavaḥ
Vocativeapālo apālū apālavaḥ
Accusativeapālum apālū apālūn
Instrumentalapālunā apālubhyām apālubhiḥ
Dativeapālave apālubhyām apālubhyaḥ
Ablativeapāloḥ apālubhyām apālubhyaḥ
Genitiveapāloḥ apālvoḥ apālūnām
Locativeapālau apālvoḥ apāluṣu

Compound apālu -

Adverb -apālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria