Declension table of ?apāli

Deva

MasculineSingularDualPlural
Nominativeapāliḥ apālī apālayaḥ
Vocativeapāle apālī apālayaḥ
Accusativeapālim apālī apālīn
Instrumentalapālinā apālibhyām apālibhiḥ
Dativeapālaye apālibhyām apālibhyaḥ
Ablativeapāleḥ apālibhyām apālibhyaḥ
Genitiveapāleḥ apālyoḥ apālīnām
Locativeapālau apālyoḥ apāliṣu

Compound apāli -

Adverb -apāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria