Declension table of ?apālamba

Deva

MasculineSingularDualPlural
Nominativeapālambaḥ apālambau apālambāḥ
Vocativeapālamba apālambau apālambāḥ
Accusativeapālambam apālambau apālambān
Instrumentalapālambena apālambābhyām apālambaiḥ apālambebhiḥ
Dativeapālambāya apālambābhyām apālambebhyaḥ
Ablativeapālambāt apālambābhyām apālambebhyaḥ
Genitiveapālambasya apālambayoḥ apālambānām
Locativeapālambe apālambayoḥ apālambeṣu

Compound apālamba -

Adverb -apālambam -apālambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria