Declension table of ?apālaṅka

Deva

MasculineSingularDualPlural
Nominativeapālaṅkaḥ apālaṅkau apālaṅkāḥ
Vocativeapālaṅka apālaṅkau apālaṅkāḥ
Accusativeapālaṅkam apālaṅkau apālaṅkān
Instrumentalapālaṅkena apālaṅkābhyām apālaṅkaiḥ apālaṅkebhiḥ
Dativeapālaṅkāya apālaṅkābhyām apālaṅkebhyaḥ
Ablativeapālaṅkāt apālaṅkābhyām apālaṅkebhyaḥ
Genitiveapālaṅkasya apālaṅkayoḥ apālaṅkānām
Locativeapālaṅke apālaṅkayoḥ apālaṅkeṣu

Compound apālaṅka -

Adverb -apālaṅkam -apālaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria