Declension table of apāla

Deva

MasculineSingularDualPlural
Nominativeapālaḥ apālau apālāḥ
Vocativeapāla apālau apālāḥ
Accusativeapālam apālau apālān
Instrumentalapālena apālābhyām apālaiḥ apālebhiḥ
Dativeapālāya apālābhyām apālebhyaḥ
Ablativeapālāt apālābhyām apālebhyaḥ
Genitiveapālasya apālayoḥ apālānām
Locativeapāle apālayoḥ apāleṣu

Compound apāla -

Adverb -apālam -apālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria