Declension table of ?apākarman

Deva

NeuterSingularDualPlural
Nominativeapākarma apākarmaṇī apākarmāṇi
Vocativeapākarman apākarma apākarmaṇī apākarmāṇi
Accusativeapākarma apākarmaṇī apākarmāṇi
Instrumentalapākarmaṇā apākarmabhyām apākarmabhiḥ
Dativeapākarmaṇe apākarmabhyām apākarmabhyaḥ
Ablativeapākarmaṇaḥ apākarmabhyām apākarmabhyaḥ
Genitiveapākarmaṇaḥ apākarmaṇoḥ apākarmaṇām
Locativeapākarmaṇi apākarmaṇoḥ apākarmasu

Compound apākarma -

Adverb -apākarma -apākarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria