Declension table of ?apākariṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativeapākariṣṇu_ā apākariṣṇu_e apākariṣṇu_āḥ
Vocativeapākariṣṇu_e apākariṣṇu_e apākariṣṇu_āḥ
Accusativeapākariṣṇu_ām apākariṣṇu_e apākariṣṇu_āḥ
Instrumentalapākariṣṇu_ayā apākariṣṇu_ābhyām apākariṣṇu_ābhiḥ
Dativeapākariṣṇu_āyai apākariṣṇu_ābhyām apākariṣṇu_ābhyaḥ
Ablativeapākariṣṇu_āyāḥ apākariṣṇu_ābhyām apākariṣṇu_ābhyaḥ
Genitiveapākariṣṇu_āyāḥ apākariṣṇu_ayoḥ apākariṣṇu_ānām
Locativeapākariṣṇu_āyām apākariṣṇu_ayoḥ apākariṣṇu_āsu

Adverb -apākariṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria