Declension table of apākariṣṇu

Deva

NeuterSingularDualPlural
Nominativeapākariṣṇu apākariṣṇunī apākariṣṇūni
Vocativeapākariṣṇu apākariṣṇunī apākariṣṇūni
Accusativeapākariṣṇu apākariṣṇunī apākariṣṇūni
Instrumentalapākariṣṇunā apākariṣṇubhyām apākariṣṇubhiḥ
Dativeapākariṣṇune apākariṣṇubhyām apākariṣṇubhyaḥ
Ablativeapākariṣṇunaḥ apākariṣṇubhyām apākariṣṇubhyaḥ
Genitiveapākariṣṇunaḥ apākariṣṇunoḥ apākariṣṇūnām
Locativeapākariṣṇuni apākariṣṇunoḥ apākariṣṇuṣu

Compound apākariṣṇu -

Adverb -apākariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria