Declension table of ?apākṣa

Deva

NeuterSingularDualPlural
Nominativeapākṣam apākṣe apākṣāṇi
Vocativeapākṣa apākṣe apākṣāṇi
Accusativeapākṣam apākṣe apākṣāṇi
Instrumentalapākṣeṇa apākṣābhyām apākṣaiḥ
Dativeapākṣāya apākṣābhyām apākṣebhyaḥ
Ablativeapākṣāt apākṣābhyām apākṣebhyaḥ
Genitiveapākṣasya apākṣayoḥ apākṣāṇām
Locativeapākṣe apākṣayoḥ apākṣeṣu

Compound apākṣa -

Adverb -apākṣam -apākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria