Declension table of ?apākṣa

Deva

MasculineSingularDualPlural
Nominativeapākṣaḥ apākṣau apākṣāḥ
Vocativeapākṣa apākṣau apākṣāḥ
Accusativeapākṣam apākṣau apākṣān
Instrumentalapākṣeṇa apākṣābhyām apākṣaiḥ apākṣebhiḥ
Dativeapākṣāya apākṣābhyām apākṣebhyaḥ
Ablativeapākṣāt apākṣābhyām apākṣebhyaḥ
Genitiveapākṣasya apākṣayoḥ apākṣāṇām
Locativeapākṣe apākṣayoḥ apākṣeṣu

Compound apākṣa -

Adverb -apākṣam -apākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria