Declension table of ?apākṛta

Deva

NeuterSingularDualPlural
Nominativeapākṛtam apākṛte apākṛtāni
Vocativeapākṛta apākṛte apākṛtāni
Accusativeapākṛtam apākṛte apākṛtāni
Instrumentalapākṛtena apākṛtābhyām apākṛtaiḥ
Dativeapākṛtāya apākṛtābhyām apākṛtebhyaḥ
Ablativeapākṛtāt apākṛtābhyām apākṛtebhyaḥ
Genitiveapākṛtasya apākṛtayoḥ apākṛtānām
Locativeapākṛte apākṛtayoḥ apākṛteṣu

Compound apākṛta -

Adverb -apākṛtam -apākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria