Declension table of ?apākṛta

Deva

MasculineSingularDualPlural
Nominativeapākṛtaḥ apākṛtau apākṛtāḥ
Vocativeapākṛta apākṛtau apākṛtāḥ
Accusativeapākṛtam apākṛtau apākṛtān
Instrumentalapākṛtena apākṛtābhyām apākṛtaiḥ apākṛtebhiḥ
Dativeapākṛtāya apākṛtābhyām apākṛtebhyaḥ
Ablativeapākṛtāt apākṛtābhyām apākṛtebhyaḥ
Genitiveapākṛtasya apākṛtayoḥ apākṛtānām
Locativeapākṛte apākṛtayoḥ apākṛteṣu

Compound apākṛta -

Adverb -apākṛtam -apākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria