Declension table of apāṅktyopahataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apāṅktyopahataḥ | apāṅktyopahatau | apāṅktyopahatāḥ |
Vocative | apāṅktyopahata | apāṅktyopahatau | apāṅktyopahatāḥ |
Accusative | apāṅktyopahatam | apāṅktyopahatau | apāṅktyopahatān |
Instrumental | apāṅktyopahatena | apāṅktyopahatābhyām | apāṅktyopahataiḥ |
Dative | apāṅktyopahatāya | apāṅktyopahatābhyām | apāṅktyopahatebhyaḥ |
Ablative | apāṅktyopahatāt | apāṅktyopahatābhyām | apāṅktyopahatebhyaḥ |
Genitive | apāṅktyopahatasya | apāṅktyopahatayoḥ | apāṅktyopahatānām |
Locative | apāṅktyopahate | apāṅktyopahatayoḥ | apāṅktyopahateṣu |