Declension table of apāṅktya

Deva

MasculineSingularDualPlural
Nominativeapāṅktyaḥ apāṅktyau apāṅktyāḥ
Vocativeapāṅktya apāṅktyau apāṅktyāḥ
Accusativeapāṅktyam apāṅktyau apāṅktyān
Instrumentalapāṅktyena apāṅktyābhyām apāṅktyaiḥ apāṅktyebhiḥ
Dativeapāṅktyāya apāṅktyābhyām apāṅktyebhyaḥ
Ablativeapāṅktyāt apāṅktyābhyām apāṅktyebhyaḥ
Genitiveapāṅktyasya apāṅktyayoḥ apāṅktyānām
Locativeapāṅktye apāṅktyayoḥ apāṅktyeṣu

Compound apāṅktya -

Adverb -apāṅktyam -apāṅktyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria