Declension table of ?apāṅgaviśālanetrā

Deva

FeminineSingularDualPlural
Nominativeapāṅgaviśālanetrā apāṅgaviśālanetre apāṅgaviśālanetrāḥ
Vocativeapāṅgaviśālanetre apāṅgaviśālanetre apāṅgaviśālanetrāḥ
Accusativeapāṅgaviśālanetrām apāṅgaviśālanetre apāṅgaviśālanetrāḥ
Instrumentalapāṅgaviśālanetrayā apāṅgaviśālanetrābhyām apāṅgaviśālanetrābhiḥ
Dativeapāṅgaviśālanetrāyai apāṅgaviśālanetrābhyām apāṅgaviśālanetrābhyaḥ
Ablativeapāṅgaviśālanetrāyāḥ apāṅgaviśālanetrābhyām apāṅgaviśālanetrābhyaḥ
Genitiveapāṅgaviśālanetrāyāḥ apāṅgaviśālanetrayoḥ apāṅgaviśālanetrāṇām
Locativeapāṅgaviśālanetrāyām apāṅgaviśālanetrayoḥ apāṅgaviśālanetrāsu

Adverb -apāṅgaviśālanetram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria