Declension table of ?apāṅgaviśālanetra

Deva

NeuterSingularDualPlural
Nominativeapāṅgaviśālanetram apāṅgaviśālanetre apāṅgaviśālanetrāṇi
Vocativeapāṅgaviśālanetra apāṅgaviśālanetre apāṅgaviśālanetrāṇi
Accusativeapāṅgaviśālanetram apāṅgaviśālanetre apāṅgaviśālanetrāṇi
Instrumentalapāṅgaviśālanetreṇa apāṅgaviśālanetrābhyām apāṅgaviśālanetraiḥ
Dativeapāṅgaviśālanetrāya apāṅgaviśālanetrābhyām apāṅgaviśālanetrebhyaḥ
Ablativeapāṅgaviśālanetrāt apāṅgaviśālanetrābhyām apāṅgaviśālanetrebhyaḥ
Genitiveapāṅgaviśālanetrasya apāṅgaviśālanetrayoḥ apāṅgaviśālanetrāṇām
Locativeapāṅgaviśālanetre apāṅgaviśālanetrayoḥ apāṅgaviśālanetreṣu

Compound apāṅgaviśālanetra -

Adverb -apāṅgaviśālanetram -apāṅgaviśālanetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria